A 1383-16 Pārvaṇaśrāddhavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1383/16
Title: Pārvaṇaśrāddhavidhi
Dimensions: 20.5 x 10 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/3008
Remarks:


Reel No. A 1383-16 Inventory No. 99477

Title Pārvaṇaśrāddhavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.5 x 10.0 cm

Folios 11

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation pā. śrā. and in the middle right-hand margin under the word rāma

Illustrations 2, on exp. 2

Scribe Rāmeśvara

Date of Copying SAM 1697

Place of Deposit NAK

Accession No. 6/3008

Manuscript Features

Excerpts

Beginning

śrīgurubhyo namaḥ ||

śrīgaṇapataye namaḥ ||

śrīsarasvatyai namaḥ ||

sekaḥ saṃkalpagāyatrīdevatābhyajapāśanaṃ ||

āvāhanaṃ vikīraṇaṃ japo rghān pu(!)(ja)naṃ tathā || 1 ||

gaṃdhādir maṇḍalaṃ cāgnau karaṇaṃ svāmine baliḥ ||

pariveṣo madhujapaḥ mātram ālabhyam utsṛjet 2 || (fol. 1v1–3)

End

savyaṃ kṛtvā || ācamya || oṁ prāṇāya(!)mya || oṁ

pramātā(!)t kurvatāṃ karma pratyavetādhvareṣu yat ||    ||

smaraṇād eva tadviṣṇoḥ saṃpūrṇaṃ syādhi(!)ti śrutiḥ

iti paṭhitvā karmapūrṇatārthaṃ viṣṇuṃ smaret ||

śrāddhīyavastūni brāhmaṇāya pratipādayet || tato balivaiśvadevakarma⟪ṇa⟫ kuryyā⟨⟨‥⟩⟩d iti ||     || (fol. 11v5–8)

Colophon

eṣa⟨ḥ⟩ pārvaṇaśrāddhavidhiḥ ||    ||    ||    ||

śrīśāke 16||97 kārtikavadi 5 tithau 5 liṣitaṃ pustakaṃ remeśvara(!) liṣitaṃ || ṭi(!)kārāmaśarmaṇe paṭhanārthaṃ ||

śubhaṃ saṃpūrṇaṃ⟨ḥ⟩ || (fol. 11v8–9)

Microfilm Details

Reel No. A 1383/16

Date of Filming 17-12-1989

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 23-03-2009

Bibliography